C 21-15(2) Indrākṣīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 21/15
Title: Indrākṣīstava
Dimensions: 22 x 4 cm x 2 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 205
Remarks:
Reel No. C 21-15 MTM Inventory No.: 24239
Reel No.: C 21/15c
Title Indrākṣīstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 22.5 x 4.0 cm
Folios 2
Lines per Folio 4
Foliation figure in the middle of the right-hand margin on the verso
Place of Deposit Kaisher Library
Accession No. 205
Manuscript Features
The MS is on exps. 27t–28t.
oṃ namaḥ śrīgaṇeśāya namaḥ || gaṇapatiṃ ca herambaṃ vighnarājaṃ vināyakaṃ || etc.
Excerpts
«Complete transcript:»
❖ oṃ namaś caṇḍikāyai || ||
indra uvāca ||
indrākṣī nāma sā devī devatais samudāhṛtā |
gaurī śokaharī devī durggā nāmnīti viśrutā || 1 ||
kātyāyanī mahādevī caṇḍamuṇḍā mahātapā |
sāvitrī sā ca gāyatrī brahmānī brahmavādinī || 2 ||
nārāyaṇī bhadrakālī rudrāṇī kṛṣṇapiṅgalā |
agnijvālā raudramukhī kālarātrī payasvinī || 3 ||
meghañ ca sā sahasrākṣī viṣṇumāyā jarādarī (!) |
mahādevī muktakeśī ghorarūpā mahābalā || 4 ||
aṃdyūtā (!) bhadrajānantā projjvalanī śivapriyā ||
indrākṣī indramātā ca indraśaktiḥ parāyaṇī || 5 ||
śivadūti ca kālī ca mṛtyuś ca parameśvarī
vārāhī nārasiṃhī ca bhīmā bhairavanādinī || 6 ||
śrutismṛtir ddhritir medhā vidyā lakāṣmī sarasvatī |
anantā vijayā pūrṇṇā mānastokāparājitā || 7 ||
bhavānī pārvvatī durggā mṛdānī caṇḍikāmbikā ||
etair nnāma paṭhed divyaiḥ stutā (śa prīti) dhīmatā || 8 ||
śatam āvarttayed yas tu mucyate vyādhibandhanāt |
āvarttayet sahasraṃ tu vāṃcchitaṃ labhate phalaṃ || || iti i.. .. .. .. .. (exp. 27t1–b4)
Microfilm Details
Reel No. C 21/15c
Date of Filming 17-12-1975
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks The MS is on exps. 27t–28t.
Catalogued by RT
Date 08-02-2007
Bibliography