C 21-15(2) Indrākṣīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 21/15
Title: Indrākṣīstava
Dimensions: 22 x 4 cm x 2 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 205
Remarks:


Reel No. C 21-15 MTM Inventory No.: 24239

Reel No.: C 21/15c

Title Indrākṣīstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22.5 x 4.0 cm

Folios 2

Lines per Folio 4

Foliation figure in the middle of the right-hand margin on the verso

Place of Deposit Kaisher Library

Accession No. 205

Manuscript Features

The MS is on exps. 27t–28t.

oṃ namaḥ śrīgaṇeśāya namaḥ || gaṇapatiṃ ca herambaṃ vighnarājaṃ vināyakaṃ || etc.

Excerpts

«Complete transcript:»

❖ oṃ namaś caṇḍikāyai || ||

indra uvāca ||

indrākṣī nāma sā devī devatais samudāhṛtā |

gaurī śokaharī devī durggā nāmnīti viśrutā || 1 ||

kātyāyanī mahādevī caṇḍamuṇḍā mahātapā |

sāvitrī sā ca gāyatrī brahmānī brahmavādinī || 2 ||

nārāyaṇī bhadrakālī rudrāṇī kṛṣṇapiṅgalā |

agnijvālā raudramukhī kālarātrī payasvinī || 3 ||

meghañ ca sā sahasrākṣī viṣṇumāyā jarādarī (!) |

mahādevī muktakeśī ghorarūpā mahābalā || 4 ||

aṃdyūtā (!) bhadrajānantā projjvalanī śivapriyā ||

indrākṣī indramātā ca indraśaktiḥ parāyaṇī || 5 ||

śivadūti ca kālī ca mṛtyuś ca parameśvarī

vārāhī nārasiṃhī ca bhīmā bhairavanādinī || 6 ||

śrutismṛtir ddhritir medhā vidyā lakāṣmī sarasvatī |

anantā vijayā pūrṇṇā mānastokāparājitā || 7 ||

bhavānī pārvvatī durggā mṛdānī caṇḍikāmbikā ||

etair nnāma paṭhed divyaiḥ stutā (śa prīti) dhīmatā || 8 ||

śatam āvarttayed yas tu mucyate vyādhibandhanāt |

āvarttayet sahasraṃ tu vāṃcchitaṃ labhate phalaṃ || || iti i.. .. .. .. .. (exp. 27t1–b4)

Microfilm Details

Reel No. C 21/15c

Date of Filming 17-12-1975

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks The MS is on exps. 27t–28t.

Catalogued by RT

Date 08-02-2007

Bibliography